Original

तौ तु तत्र पितापुत्रौ परिक्षिप्तौ रथर्षभौ ।ददर्श राजन्पाञ्चाल्यः सेनापतिरमित्रजित् ॥ १४ ॥

Segmented

तौ तु तत्र पितापुत्रौ परिक्षिप्तौ रथ-ऋषभौ ददर्श राजन् पाञ्चाल्यः सेनापतिः अमित्र-जित्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
तु तु pos=i
तत्र तत्र pos=i
पितापुत्रौ पितापुत्र pos=n,g=m,c=2,n=d
परिक्षिप्तौ परिक्षिप् pos=va,g=m,c=2,n=d,f=part
रथ रथ pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=2,n=d
ददर्श दृश् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
पाञ्चाल्यः पाञ्चाल्य pos=a,g=m,c=1,n=s
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
अमित्र अमित्र pos=n,comp=y
जित् जित् pos=a,g=m,c=1,n=s