Original

धनुर्वेदविदो मुख्या अजेयाः शत्रुभिर्युधि ।सहपुत्रं जिघांसन्तं परिवव्रुः किरीटिनम् ॥ १३ ॥

Segmented

धनुर्वेद-विदः मुख्या अजेयाः शत्रुभिः युधि सह पुत्रम् जिघांसन्तम् परिवव्रुः किरीटिनम्

Analysis

Word Lemma Parse
धनुर्वेद धनुर्वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
मुख्या मुख्य pos=a,g=m,c=1,n=p
अजेयाः अजेय pos=a,g=m,c=1,n=p
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
युधि युध् pos=n,g=f,c=7,n=s
सह सह pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
जिघांसन्तम् जिघांस् pos=va,g=m,c=2,n=s,f=part
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
किरीटिनम् किरीटिन् pos=n,g=m,c=2,n=s