Original

ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकयैः ।पञ्चत्रिंशतिसाहस्रास्तव पुत्रेण चोदिताः ॥ १२ ॥

Segmented

ततस् त्रिगर्ताः राज-इन्द्र मद्राः च सह केकयैः पञ्च-त्रिंशति-साहस्राः ते पुत्रेण चोदिताः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्रिगर्ताः त्रिगर्त pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
मद्राः मद्र pos=n,g=m,c=1,n=p
pos=i
सह सह pos=i
केकयैः केकय pos=n,g=m,c=3,n=p
पञ्च पञ्चन् pos=n,comp=y
त्रिंशति त्रिंशति pos=n,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part