Original

भूरिश्रवाश्च शल्यश्च द्रौणिः सांयमनिः शलः ।नाभ्यवर्तन्त संरब्धाः कार्ष्णेर्बाहुबलाश्रयात् ॥ ११ ॥

Segmented

भूरिश्रवस् च शल्यः च द्रौणिः सांयमनिः शलः न अभ्यवर्तन्त संरब्धाः कार्ष्णेः बाहु-बल-आश्रयात्

Analysis

Word Lemma Parse
भूरिश्रवस् भूरिश्रवस् pos=n,g=m,c=1,n=s
pos=i
शल्यः शल्य pos=n,g=m,c=1,n=s
pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
सांयमनिः सांयमनि pos=n,g=m,c=1,n=s
शलः शल pos=n,g=m,c=1,n=s
pos=i
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
कार्ष्णेः कार्ष्णि pos=n,g=m,c=6,n=s
बाहु बाहु pos=n,comp=y
बल बल pos=n,comp=y
आश्रयात् आश्रय pos=n,g=m,c=5,n=s