Original

शल्यस्य च महाघोरानस्यतः शतशः शरान् ।निवार्यार्जुनदायादो जघान समरे हयान् ॥ १० ॥

Segmented

शल्यस्य च महा-घोरान् अस्यतः शतशः शरान् निवार्य अर्जुन-दायादः जघान समरे हयान्

Analysis

Word Lemma Parse
शल्यस्य शल्य pos=n,g=m,c=6,n=s
pos=i
महा महत् pos=a,comp=y
घोरान् घोर pos=a,g=m,c=2,n=p
अस्यतः अस् pos=va,g=m,c=6,n=s,f=part
शतशः शतशस् pos=i
शरान् शर pos=n,g=m,c=2,n=p
निवार्य निवारय् pos=vi
अर्जुन अर्जुन pos=n,comp=y
दायादः दायाद pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
हयान् हय pos=n,g=m,c=2,n=p