Original

संजय उवाच ।द्रौणिर्भूरिश्रवाः शल्यश्चित्रसेनश्च मारिष ।पुत्रः सांयमनेश्चैव सौभद्रं समयोधयन् ॥ १ ॥

Segmented

संजय उवाच द्रौणिः भूरिश्रवाः शल्यः चित्रसेनः च मारिष पुत्रः सांयमनि च एव सौभद्रम् समयोधयन्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सांयमनि सांयमनि pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
समयोधयन् संयोधय् pos=v,p=3,n=p,l=lan