Original

सूपस्करं सोत्तरबन्धुरेषं यत्तं यदूनामृषभेण संख्ये ।कपिध्वजं प्रेक्ष्य विषेदुराजौ सहैव पुत्रैस्तव कौरवेयाः ॥ ९ ॥

Segmented

सु उपस्करम् सोत्तरबन्धुरेषम् यत्तम् यदूनाम् ऋषभेण कपिध्वजम् प्रेक्ष्य विषेदुः आजौ सह एव पुत्रैः ते कौरवेयाः

Analysis

Word Lemma Parse
सु सु pos=i
उपस्करम् उपस्कर pos=n,g=m,c=2,n=s
सोत्तरबन्धुरेषम् यत् pos=va,g=m,c=2,n=s,f=part
यत्तम् यदु pos=n,g=m,c=6,n=p
यदूनाम् ऋषभ pos=n,g=m,c=3,n=s
ऋषभेण संख्य pos=n,g=n,c=7,n=s
कपिध्वजम् कपिध्वज pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
विषेदुः विषद् pos=v,p=3,n=p,l=lit
आजौ आजि pos=n,g=m,c=7,n=s
सह सह pos=i
एव एव pos=i
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
कौरवेयाः कौरवेय pos=n,g=m,c=1,n=p