Original

स निर्ययौ केतुमता रथेन नरर्षभः श्वेतहयेन वीरः ।वरूथिना सैन्यमुखे महात्मा वधे धृतः सर्वसपत्नयूनाम् ॥ ८ ॥

Segmented

स निर्ययौ केतुमता रथेन नर-ऋषभः श्वेत-हयेन वीरः वरूथिना सैन्य-मुखे महात्मा वधे धृतः सर्व-सपत्न-यूनाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
केतुमता केतुमत् pos=a,g=m,c=3,n=s
रथेन रथ pos=n,g=m,c=3,n=s
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
श्वेत श्वेत pos=a,comp=y
हयेन हय pos=n,g=m,c=3,n=s
वीरः वीर pos=n,g=m,c=1,n=s
वरूथिना वरूथिन् pos=n,g=m,c=3,n=s
सैन्य सैन्य pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
वधे वध pos=n,g=m,c=7,n=s
धृतः धृ pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
सपत्न सपत्न pos=n,comp=y
यूनाम् युवन् pos=n,g=m,c=6,n=p