Original

तं व्यालनानाविधगूढसारं गजाश्वपादातरथौघपक्षम् ।व्यूहं महामेघसमं महात्मा ददर्श दूरात्कपिराजकेतुः ॥ ७ ॥

Segmented

तम् व्याल-नानाविध-गूढ-सारम् गज-अश्व-पादात-रथ-ओघ-पक्षम् व्यूहम् महा-मेघ-समम् महात्मा ददर्श दूरात् कपि-राज-केतुः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
व्याल व्याल pos=n,comp=y
नानाविध नानाविध pos=a,comp=y
गूढ गुह् pos=va,comp=y,f=part
सारम् सार pos=n,g=m,c=2,n=s
गज गज pos=n,comp=y
अश्व अश्व pos=n,comp=y
पादात पादात pos=n,comp=y
रथ रथ pos=n,comp=y
ओघ ओघ pos=n,comp=y
पक्षम् पक्ष pos=n,g=m,c=2,n=s
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मेघ मेघ pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
दूरात् दूरात् pos=i
कपि कपि pos=n,comp=y
राज राजन् pos=n,comp=y
केतुः केतु pos=n,g=m,c=1,n=s