Original

ततो रणायाभिमुखी प्रयाता प्रत्यर्जुनं शांतनवाभिगुप्ता ।सेना महोग्रा सहसा कुरूणां वेगो यथा भीम इवापगायाः ॥ ६ ॥

Segmented

ततो रणाय अभिमुखी प्रयाता प्रति अर्जुनम् शांतनव-अभिगुप्ता सेना महा-उग्रा सहसा कुरूणाम् वेगो यथा भीम इव आपगायाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
रणाय रण pos=n,g=m,c=4,n=s
अभिमुखी अभिमुख pos=a,g=f,c=1,n=s
प्रयाता प्रया pos=va,g=f,c=1,n=s,f=part
प्रति प्रति pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
शांतनव शांतनव pos=n,comp=y
अभिगुप्ता अभिगुप् pos=va,g=f,c=1,n=s,f=part
सेना सेना pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
उग्रा उग्र pos=a,g=f,c=1,n=s
सहसा सहसा pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
वेगो वेग pos=n,g=m,c=1,n=s
यथा यथा pos=i
भीम भीम pos=n,g=m,c=1,n=s
इव इव pos=i
आपगायाः आपगा pos=n,g=f,c=6,n=s