Original

सा वाहिनी शांतनवेन राज्ञा महारथैर्वारणवाजिभिश्च ।बभौ सविद्युत्स्तनयित्नुकल्पा जलागमे द्यौरिव जातमेघा ॥ ५ ॥

Segmented

सा वाहिनी शांतनवेन राज्ञा महा-रथैः वारण-वाजिभिः च बभौ स विद्युत्-स्तनयित्नु-कल्पा जलागमे द्यौः इव जात-मेघा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
वाहिनी वाहिनी pos=n,g=f,c=1,n=s
शांतनवेन शांतनव pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
वारण वारण pos=n,comp=y
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
pos=i
बभौ भा pos=v,p=3,n=s,l=lit
pos=i
विद्युत् विद्युत् pos=n,comp=y
स्तनयित्नु स्तनयित्नु pos=n,comp=y
कल्पा कल्प pos=a,g=f,c=1,n=s
जलागमे जलागम pos=n,g=m,c=7,n=s
द्यौः दिव् pos=n,g=,c=1,n=s
इव इव pos=i
जात जन् pos=va,comp=y,f=part
मेघा मेघ pos=n,g=f,c=1,n=s