Original

तस्मिन्ननीकप्रमुखे विषक्ता दोधूयमानाश्च महापताकाः ।सुरक्तपीतासितपाण्डुराभा महागजस्कन्धगता विरेजुः ॥ ४ ॥

Segmented

तस्मिन्न् अनीक-प्रमुखे विषक्ता दोधूय् च महा-पताकाः सु रक्त-पीत-असित-पाण्डुर-आभ महा-गज-स्कन्ध-गताः विरेजुः

Analysis

Word Lemma Parse
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
अनीक अनीक pos=n,comp=y
प्रमुखे प्रमुख pos=a,g=m,c=7,n=s
विषक्ता विषञ्ज् pos=va,g=f,c=1,n=p,f=part
दोधूय् दोधूय् pos=va,g=f,c=1,n=p,f=part
pos=i
महा महत् pos=a,comp=y
पताकाः पताका pos=n,g=f,c=1,n=p
सु सु pos=i
रक्त रक्त pos=a,comp=y
पीत पीत pos=a,comp=y
असित असित pos=a,comp=y
पाण्डुर पाण्डुर pos=a,comp=y
आभ आभ pos=a,g=f,c=1,n=p
महा महत् pos=a,comp=y
गज गज pos=n,comp=y
स्कन्ध स्कन्ध pos=n,comp=y
गताः गम् pos=va,g=f,c=1,n=p,f=part
विरेजुः विराज् pos=v,p=3,n=p,l=lit