Original

स तैर्महद्भिश्च महारथैश्च तेजस्विभिर्वीर्यवद्भिश्च राजन् ।रराज राजोत्तम राजमुख्यैर्वृतः स देवैरिव वज्रपाणिः ॥ ३ ॥

Segmented

स तैः महद्भिः च महा-रथैः च तेजस्विभिः वीर्यवत् च राजन् रराज राज-उत्तम राज-मुख्यैः वृतः स देवैः इव वज्रपाणिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
महद्भिः महत् pos=a,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
pos=i
तेजस्विभिः तेजस्विन् pos=a,g=m,c=3,n=p
वीर्यवत् वीर्यवत् pos=a,g=m,c=3,n=p
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
रराज राज् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
राज राजन् pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
देवैः देव pos=n,g=m,c=3,n=p
इव इव pos=i
वज्रपाणिः वज्रपाणि pos=n,g=m,c=1,n=s