Original

एवंविधं कार्मुकभीमनादमदीनवत्सत्पुरुषोत्तमाभ्याम् ।ददर्श लोकः कुरुसृञ्जयाश्च तद्द्वैरथं भीष्मधनंजयाभ्याम् ॥ २८ ॥

Segmented

एवंविधम् कार्मुक-भीम-नादम् अदीन-वत् सत्-पुरुष-उत्तमाभ्याम् ददर्श लोकः कुरु-सृञ्जयाः च तद् द्वैरथम् भीष्म-धनंजयाभ्याम्

Analysis

Word Lemma Parse
एवंविधम् एवंविध pos=a,g=n,c=2,n=s
कार्मुक कार्मुक pos=n,comp=y
भीम भीम pos=a,comp=y
नादम् नाद pos=n,g=n,c=2,n=s
अदीन अदीन pos=a,comp=y
वत् वत् pos=i
सत् सत् pos=a,comp=y
पुरुष पुरुष pos=n,comp=y
उत्तमाभ्याम् उत्तम pos=a,g=m,c=3,n=d
ददर्श दृश् pos=v,p=3,n=s,l=lit
लोकः लोक pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
pos=i
तद् तद् pos=n,g=n,c=2,n=s
द्वैरथम् द्वैरथ pos=n,g=n,c=2,n=s
भीष्म भीष्म pos=n,comp=y
धनंजयाभ्याम् धनंजय pos=n,g=m,c=3,n=d