Original

तमुत्तमं सर्वधनुर्धराणामसक्तकर्मा कपिराजकेतुः ।भीष्मं महात्माभिववर्ष तूर्णं शरौघजालैर्विमलैश्च भल्लैः ॥ २७ ॥

Segmented

तम् उत्तमम् सर्व-धनुर्धरानाम् असक्त-कर्मा कपि-राज-केतुः भीष्मम् महात्मा अभिववर्ष तूर्णम् शर-ओघ-जालैः विमलैः च भल्लैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
धनुर्धरानाम् धनुर्धर pos=n,g=m,c=6,n=p
असक्त असक्त pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
कपि कपि pos=n,comp=y
राज राजन् pos=n,comp=y
केतुः केतु pos=n,g=m,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
अभिववर्ष अभिवृष् pos=v,p=3,n=s,l=lit
तूर्णम् तूर्णम् pos=i
शर शर pos=n,comp=y
ओघ ओघ pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
विमलैः विमल pos=a,g=m,c=3,n=p
pos=i
भल्लैः भल्ल pos=n,g=m,c=3,n=p