Original

ततः प्रहस्याद्भुतदर्शनेन गाण्डीवनिर्ह्रादमहास्वनेन ।विपाठजालेन महास्त्रजालं विनाशयामास किरीटमाली ॥ २६ ॥

Segmented

ततः प्रहस्य अद्भुत-दर्शनेन गाण्डीव-निर्ह्राद-महा-स्वनेन विपाठ-जालेन महा-अस्त्र-जालम् विनाशयामास किरीटमाली

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहस्य प्रहस् pos=vi
अद्भुत अद्भुत pos=a,comp=y
दर्शनेन दर्शन pos=n,g=n,c=3,n=s
गाण्डीव गाण्डीव pos=n,comp=y
निर्ह्राद निर्ह्राद pos=n,comp=y
महा महत् pos=a,comp=y
स्वनेन स्वन pos=n,g=m,c=3,n=s
विपाठ विपाठ pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
महा महत् pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
जालम् जाल pos=n,g=n,c=2,n=s
विनाशयामास विनाशय् pos=v,p=3,n=s,l=lit
किरीटमाली किरीटमालिन् pos=n,g=m,c=1,n=s