Original

ततः स तूर्णं रुधिरोदफेनां कृत्वा नदीं वैशसने रिपूणाम् ।जगाम सौभद्रमतीत्य भीष्मो महारथं पार्थमदीनसत्त्वः ॥ २५ ॥

Segmented

ततः स तूर्णम् रुधिर-उद-फेनाम् कृत्वा नदीम् वैशसने जगाम सौभद्रम् अतीत्य भीष्मो महा-रथम् पार्थम् अदीन-सत्त्वः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
रुधिर रुधिर pos=n,comp=y
उद उद pos=n,comp=y
फेनाम् फेन pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
नदीम् नदी pos=n,g=f,c=2,n=s
वैशसने रिपु pos=n,g=m,c=6,n=p
जगाम गम् pos=v,p=3,n=s,l=lit
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
अतीत्य अती pos=vi
भीष्मो भीष्म pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अदीन अदीन pos=a,comp=y
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s