Original

ततो रथानीकमुखादुपेत्य सर्वास्त्रवित्काञ्चनचित्रवर्मा ।जवेन शूरोऽभिससार सर्वांस्तथार्जुनस्यात्र सुतोऽभिमन्युः ॥ २३ ॥

Segmented

ततो रथ-अनीक-मुखात् उपेत्य सर्व-अस्त्र-विद् काञ्चन-चित्र-वर्मा जवेन शूरो ऽभिससार सर्वांस् तथा अर्जुनस्य अत्र सुतो ऽभिमन्युः

Analysis

Word Lemma Parse
ततो ततस् pos=i
रथ रथ pos=n,comp=y
अनीक अनीक pos=n,comp=y
मुखात् मुख pos=n,g=n,c=5,n=s
उपेत्य उपे pos=vi
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
काञ्चन काञ्चन pos=n,comp=y
चित्र चित्र pos=a,comp=y
वर्मा वर्मन् pos=n,g=m,c=1,n=s
जवेन जव pos=n,g=m,c=3,n=s
शूरो शूर pos=n,g=m,c=1,n=s
ऽभिससार अभिसृ pos=v,p=3,n=s,l=lit
सर्वांस् सर्व pos=n,g=m,c=2,n=p
तथा तथा pos=i
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
अत्र अत्र pos=i
सुतो सुत pos=n,g=m,c=1,n=s
ऽभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s