Original

तथैव शक्रप्रतिमानकल्पमिन्द्रात्मजं द्रोणमुखाभिसस्रुः ।कृपश्च शल्यश्च विविंशतिश्च दुर्योधनः सौमदत्तिश्च राजन् ॥ २२ ॥

Segmented

तथा एव शक्र-प्रतिमान-कल्पम् इन्द्र-आत्मजम् द्रोण-मुखाः अभिसस्रुः कृपः च शल्यः च विविंशति च दुर्योधनः सौमदत्तिः च राजन्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
शक्र शक्र pos=n,comp=y
प्रतिमान प्रतिमान pos=n,comp=y
कल्पम् कल्प pos=a,g=m,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
द्रोण द्रोण pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
अभिसस्रुः अभिसृ pos=v,p=3,n=p,l=lit
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
शल्यः शल्य pos=n,g=m,c=1,n=s
pos=i
विविंशति विविंशति pos=n,g=m,c=1,n=s
pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
सौमदत्तिः सौमदत्ति pos=n,g=m,c=1,n=s
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s