Original

तं पञ्चतालोच्छ्रिततालकेतुः सदश्ववेगोद्धतवीर्ययातः ।महास्त्रबाणाशनिदीप्तमार्गं किरीटिनं शांतनवोऽभ्यधावत् ॥ २१ ॥

Segmented

तम् पञ्च-ताल-उच्छ्रित-ताल-केतुः सत्-अश्व-वेग-उद्धत-वीर्य-यातः महा-अस्त्र-बाण-अशनि-दीप्त-मार्गम् किरीटिनम् शांतनवो ऽभ्यधावत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पञ्च पञ्चन् pos=n,comp=y
ताल ताल pos=n,comp=y
उच्छ्रित उच्छ्रि pos=va,comp=y,f=part
ताल ताल pos=n,comp=y
केतुः केतु pos=n,g=m,c=1,n=s
सत् सत् pos=a,comp=y
अश्व अश्व pos=n,comp=y
वेग वेग pos=n,comp=y
उद्धत उद्धन् pos=va,comp=y,f=part
वीर्य वीर्य pos=n,comp=y
यातः या pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
बाण बाण pos=n,comp=y
अशनि अशनि pos=n,comp=y
दीप्त दीप् pos=va,comp=y,f=part
मार्गम् मार्ग pos=n,g=m,c=2,n=s
किरीटिनम् किरीटिन् pos=n,g=m,c=2,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
ऽभ्यधावत् अभिधाव् pos=v,p=3,n=s,l=lan