Original

संभ्रान्तनागाश्वरथे प्रसूते महाभये सादिपदातियूनाम् ।महारथैः संपरिवार्यमाणं ददर्श भीष्मः कपिराजकेतुम् ॥ २० ॥

Segmented

सम्भ्रम्-नाग-अश्व-रथे प्रसूते महा-भये सादि-पदाति-यूनाम् महा-रथैः संपरिवार्यमाणम् ददर्श भीष्मः कपि-राज-केतुम्

Analysis

Word Lemma Parse
सम्भ्रम् सम्भ्रम् pos=va,comp=y,f=part
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथे रथ pos=n,g=n,c=7,n=s
प्रसूते प्रसू pos=va,g=n,c=7,n=s,f=part
महा महत् pos=a,comp=y
भये भय pos=n,g=n,c=7,n=s
सादि सादिन् pos=n,comp=y
पदाति पदाति pos=n,comp=y
यूनाम् युवन् pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
संपरिवार्यमाणम् संपरिवारय् pos=va,g=m,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
भीष्मः भीष्म pos=n,g=m,c=1,n=s
कपि कपि pos=n,comp=y
राज राजन् pos=n,comp=y
केतुम् केतु pos=n,g=m,c=2,n=s