Original

तं द्रोणदुर्योधनबाह्लिकाश्च तथैव दुर्मर्षणचित्रसेनौ ।जयद्रथश्चातिबलो बलौघैर्नृपास्तथान्येऽनुययुः समन्तात् ॥ २ ॥

Segmented

तम् द्रोण-दुर्योधन-बाह्लिकाः च तथा एव दुर्मर्षण-चित्रसेनौ जयद्रथः च अतिबलः बल-ओघैः नृपाः तथा अन्ये ऽनुययुः समन्तात्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
द्रोण द्रोण pos=n,comp=y
दुर्योधन दुर्योधन pos=n,comp=y
बाह्लिकाः बाह्लिक pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
एव एव pos=i
दुर्मर्षण दुर्मर्षण pos=n,comp=y
चित्रसेनौ चित्रसेन pos=n,g=m,c=1,n=d
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
pos=i
अतिबलः अतिबल pos=a,g=m,c=1,n=s
बल बल pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
नृपाः नृप pos=n,g=m,c=1,n=p
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
ऽनुययुः अनुया pos=v,p=3,n=p,l=lit
समन्तात् समन्तात् pos=i