Original

गजौघवेगोद्धतसादितानां श्रुत्वा निषेदुर्वसुधां मनुष्याः ।आर्तस्वरं सादिपदातियूनां विषाणगात्रावरताडितानाम् ॥ १९ ॥

Segmented

गज-ओघ-वेग-उद्धत-सादितानाम् श्रुत्वा निषेदुः वसुधाम् मनुष्याः आर्त-स्वरम् सादि-पदाति-यूनाम् विषाण-गात्र-अवर-ताडितानाम्

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
ओघ ओघ pos=n,comp=y
वेग वेग pos=n,comp=y
उद्धत उद्धन् pos=va,comp=y,f=part
सादितानाम् सादय् pos=va,g=m,c=6,n=p,f=part
श्रुत्वा श्रु pos=vi
निषेदुः निषद् pos=v,p=3,n=p,l=lit
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
आर्त आर्त pos=a,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s
सादि सादिन् pos=n,comp=y
पदाति पदाति pos=n,comp=y
यूनाम् युवन् pos=n,g=m,c=6,n=p
विषाण विषाण pos=n,comp=y
गात्र गात्र pos=n,comp=y
अवर अवर pos=a,comp=y
ताडितानाम् ताडय् pos=va,g=m,c=6,n=p,f=part