Original

गजैर्विषाणैर्वरहस्तरुग्णाः केचित्ससूता रथिनः प्रपेतुः ।गजर्षभाश्चापि रथर्षभेण निपेतिरे बाणहताः पृथिव्याम् ॥ १८ ॥

Segmented

गजैः विषाणैः वर-हस्त-रुग्णाः केचित् स सूताः रथिनः प्रपेतुः गज-ऋषभाः च अपि रथ-ऋषभेण निपेतिरे बाण-हताः पृथिव्याम्

Analysis

Word Lemma Parse
गजैः गज pos=n,g=m,c=3,n=p
विषाणैः विषाण pos=n,g=n,c=3,n=p
वर वर pos=a,comp=y
हस्त हस्त pos=n,comp=y
रुग्णाः रुज् pos=va,g=m,c=1,n=p,f=part
केचित् कश्चित् pos=n,g=m,c=1,n=p
pos=i
सूताः सूत pos=n,g=m,c=1,n=p
रथिनः रथिन् pos=n,g=m,c=1,n=p
प्रपेतुः प्रपत् pos=v,p=3,n=p,l=lit
गज गज pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
रथ रथ pos=n,comp=y
ऋषभेण ऋषभ pos=n,g=m,c=3,n=s
निपेतिरे निपत् pos=v,p=3,n=p,l=lit
बाण बाण pos=n,comp=y
हताः हन् pos=va,g=m,c=1,n=p,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s