Original

सुवर्णतारागणभूषितानि शरावराणि प्रहितानि वीरैः ।विदार्यमाणानि परश्वधैश्च प्रासैश्च खड्गैश्च निपेतुरुर्व्याम् ॥ १७ ॥

Segmented

सुवर्ण-तारा-गण-भूषितानि शरावराणि प्रहितानि वीरैः विदार्यमाणानि परश्वधैः च प्रासैः च खड्गैः च निपेतुः उर्व्याम्

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
तारा तारा pos=n,comp=y
गण गण pos=n,comp=y
भूषितानि भूषय् pos=va,g=n,c=1,n=p,f=part
शरावराणि शरावर pos=n,g=n,c=1,n=p
प्रहितानि प्रहि pos=va,g=n,c=1,n=p,f=part
वीरैः वीर pos=n,g=m,c=3,n=p
विदार्यमाणानि विदारय् pos=va,g=n,c=1,n=p,f=part
परश्वधैः परश्वध pos=n,g=m,c=3,n=p
pos=i
प्रासैः प्रास pos=n,g=m,c=3,n=p
pos=i
खड्गैः खड्ग pos=n,g=m,c=3,n=p
pos=i
निपेतुः निपत् pos=v,p=3,n=p,l=lit
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s