Original

आवर्तमानान्यभिवर्तमानैर्बाणैः क्षतान्यद्भुतदर्शनानि ।प्रासैश्च खड्गैश्च समाहतानि सदश्ववृन्दानि सदश्ववृन्दैः ॥ १६ ॥

Segmented

आवृत् अभिवृत् बाणैः क्षतानि अद्भुत-दर्शनानि प्रासैः च खड्गैः च समाहतानि सत्-अश्व-वृन्दानि सत्-अश्व-वृन्दैः

Analysis

Word Lemma Parse
आवृत् आवृत् pos=va,g=n,c=1,n=p,f=part
अभिवृत् अभिवृत् pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
क्षतानि क्षत pos=n,g=n,c=1,n=p
अद्भुत अद्भुत pos=a,comp=y
दर्शनानि दर्शन pos=n,g=n,c=1,n=p
प्रासैः प्रास pos=n,g=m,c=3,n=p
pos=i
खड्गैः खड्ग pos=n,g=m,c=3,n=p
pos=i
समाहतानि समाहन् pos=va,g=n,c=1,n=p,f=part
सत् सत् pos=a,comp=y
अश्व अश्व pos=n,comp=y
वृन्दानि वृन्द pos=n,g=n,c=1,n=p
सत् सत् pos=a,comp=y
अश्व अश्व pos=n,comp=y
वृन्दैः वृन्द pos=n,g=n,c=3,n=p