Original

रथी रथेनाभिहतः ससूतः पपात साश्वः सरथः सकेतुः ।गजो गजेनाभिहतः पपात पदातिना चाभिहतः पदातिः ॥ १५ ॥

Segmented

रथी रथेन अभिहतः स सूतः पपात स अश्वः स रथः स केतुः गजो गजेन अभिहतः पपात पदातिना च अभिहतः पदातिः

Analysis

Word Lemma Parse
रथी रथिन् pos=n,g=m,c=1,n=s
रथेन रथ pos=n,g=m,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
pos=i
सूतः सूत pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
pos=i
अश्वः अश्व pos=n,g=m,c=1,n=s
pos=i
रथः रथ pos=n,g=m,c=1,n=s
pos=i
केतुः केतु pos=n,g=m,c=1,n=s
गजो गज pos=n,g=m,c=1,n=s
गजेन गज pos=n,g=m,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
पपात पत् pos=v,p=3,n=s,l=lit
पदातिना पदाति pos=n,g=m,c=3,n=s
pos=i
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
पदातिः पदाति pos=n,g=m,c=1,n=s