Original

तच्छङ्खशब्दावृतमन्तरिक्षमुद्धूतभौमद्रुतरेणुजालम् ।महावितानावततप्रकाशमालोक्य वीराः सहसाभिपेतुः ॥ १४ ॥

Segmented

तद्-शङ्ख-शब्द-आवृतम् अन्तरिक्षम् उद्धूत-भौम-द्रुत-रेणु-जालम् महा-वितान-अवतत-प्रकाशम् आलोक्य वीराः सहसा अभिपेतुः

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
शङ्ख शङ्ख pos=n,comp=y
शब्द शब्द pos=n,comp=y
आवृतम् आवृ pos=va,g=n,c=2,n=s,f=part
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
उद्धूत उद्धू pos=va,comp=y,f=part
भौम भौम pos=a,comp=y
द्रुत द्रु pos=va,comp=y,f=part
रेणु रेणु pos=n,comp=y
जालम् जाल pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
वितान वितान pos=n,comp=y
अवतत अवतन् pos=va,comp=y,f=part
प्रकाशम् प्रकाश pos=a,g=n,c=2,n=s
आलोक्य आलोकय् pos=vi
वीराः वीर pos=n,g=m,c=1,n=p
सहसा सहसा pos=i
अभिपेतुः अभिपत् pos=v,p=3,n=p,l=lit