Original

ततः सबाणानि महास्वनानि विस्फार्यमाणानि धनूंषि वीरैः ।क्षणेन भेरीपणवप्रणादानन्तर्दधुः शङ्खमहास्वनाश्च ॥ १३ ॥

Segmented

ततः स बाणानि महा-स्वनानि विस्फार्यमाणानि धनूंषि वीरैः क्षणेन भेरी-पणव-प्रणादान् अन्तर्दधुः शङ्ख-महा-स्वनाः च

Analysis

Word Lemma Parse
ततः ततस् pos=i
pos=i
बाणानि बाण pos=n,g=n,c=1,n=p
महा महत् pos=a,comp=y
स्वनानि स्वन pos=n,g=n,c=1,n=p
विस्फार्यमाणानि विस्फारय् pos=va,g=n,c=1,n=p,f=part
धनूंषि धनुस् pos=n,g=n,c=1,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
क्षणेन क्षण pos=n,g=m,c=3,n=s
भेरी भेरी pos=n,comp=y
पणव पणव pos=n,comp=y
प्रणादान् प्रणाद pos=n,g=m,c=2,n=p
अन्तर्दधुः अन्तर्धा pos=v,p=3,n=p,l=lit
शङ्ख शङ्ख pos=n,comp=y
महा महत् pos=a,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p
pos=i