Original

ततो महावेगसमाहतानि भेरीसहस्राणि विनेदुराजौ ।शङ्खस्वना दुन्दुभिनिस्वनाश्च सर्वेष्वनीकेषु ससिंहनादाः ॥ १२ ॥

Segmented

ततो महा-वेग-समाहतानि भेरी-सहस्राणि विनेदुः आजौ शङ्ख-स्वनाः दुन्दुभि-निस्वनाः च सर्वेषु अनीकेषु स सिंहनादाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
महा महत् pos=a,comp=y
वेग वेग pos=n,comp=y
समाहतानि समाहन् pos=va,g=n,c=1,n=p,f=part
भेरी भेरी pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
विनेदुः विनद् pos=v,p=3,n=p,l=lit
आजौ आजि pos=n,g=m,c=7,n=s
शङ्ख शङ्ख pos=n,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p
दुन्दुभि दुन्दुभि pos=n,comp=y
निस्वनाः निस्वन pos=n,g=m,c=1,n=p
pos=i
सर्वेषु सर्व pos=n,g=n,c=7,n=p
अनीकेषु अनीक pos=n,g=n,c=7,n=p
pos=i
सिंहनादाः सिंहनाद pos=n,g=m,c=1,n=p