Original

यथा हि पूर्वेऽहनि धर्मराज्ञा व्यूहः कृतः कौरवनन्दनेन ।तथा तथोद्देशमुपेत्य तस्थुः पाञ्चालमुख्यैः सह चेदिमुख्याः ॥ ११ ॥

Segmented

यथा हि पूर्वे ऽहनि धर्मराज्ञा व्यूहः कृतः कौरव-नन्दनेन तथा तथा उद्देशम् उपेत्य तस्थुः पाञ्चाल-मुख्यैः सह चेदि-मुख्याः

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
पूर्वे पूर्व pos=n,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s
धर्मराज्ञा धर्मराजन् pos=n,g=m,c=3,n=s
व्यूहः व्यूह pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
कौरव कौरव pos=n,comp=y
नन्दनेन नन्दन pos=n,g=m,c=3,n=s
तथा तथा pos=i
तथा तथा pos=i
उद्देशम् उद्देश pos=n,g=m,c=2,n=s
उपेत्य उपे pos=vi
तस्थुः स्था pos=v,p=3,n=p,l=lit
पाञ्चाल पाञ्चाल pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
सह सह pos=i
चेदि चेदि pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p