Original

प्रकर्षता गुप्तमुदायुधेन किरीटिना लोकमहारथेन ।तं व्यूहराजं ददृशुस्त्वदीयाश्चतुश्चतुर्व्यालसहस्रकीर्णम् ॥ १० ॥

Segmented

प्रकर्षता गुप्तम् उदायुधेन किरीटिना लोक-महा-रथेन तम् व्यूह-राजम् ददृशुः त्वदीयाः चतुः-चतुः-व्याल-सहस्र-कीर्णम्

Analysis

Word Lemma Parse
प्रकर्षता प्रकृष् pos=va,g=m,c=3,n=s,f=part
गुप्तम् गुप् pos=va,g=m,c=2,n=s,f=part
उदायुधेन उदायुध pos=a,g=m,c=3,n=s
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s
लोक लोक pos=n,comp=y
महा महत् pos=a,comp=y
रथेन रथ pos=n,g=m,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
व्यूह व्यूह pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p
चतुः चतुर् pos=n,comp=y
चतुः चतुर् pos=n,comp=y
व्याल व्याल pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
कीर्णम् कृ pos=va,g=m,c=2,n=s,f=part