Original

संजय उवाच ।व्युष्टां निशां भारत भारतानामनीकिनीनां प्रमुखे महात्मा ।ययौ सपत्नान्प्रति जातकोपो वृतः समग्रेण बलेन भीष्मः ॥ १ ॥

Segmented

संजय उवाच व्युष्टाम् निशाम् भारत भारतानाम् अनीकिनीनाम् प्रमुखे महात्मा ययौ सपत्नान् प्रति जात-कोपः वृतः समग्रेण बलेन भीष्मः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
व्युष्टाम् विवस् pos=va,g=f,c=2,n=s,f=part
निशाम् निशा pos=n,g=f,c=2,n=s
भारत भारत pos=n,g=m,c=8,n=s
भारतानाम् भारत pos=a,g=f,c=6,n=p
अनीकिनीनाम् अनीकिनी pos=n,g=f,c=6,n=p
प्रमुखे प्रमुख pos=a,g=n,c=7,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
सपत्नान् सपत्न pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
जात जन् pos=va,comp=y,f=part
कोपः कोप pos=n,g=m,c=1,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
समग्रेण समग्र pos=a,g=n,c=3,n=s
बलेन बल pos=n,g=n,c=3,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s