Original

निगृह्यमाणश्च तदादिदेवो भृशं सरोषः किल नाम योगी ।आदाय वेगेन जगाम विष्णुर्जिष्णुं महावात इवैकवृक्षम् ॥ ९७ ॥

Segmented

निगृह्यमाणः च तदा आदिदेवः भृशम् स रोषः किल नाम योगी आदाय वेगेन जगाम विष्णुः जिष्णुम् महा-वातः इव एक-वृक्षम्

Analysis

Word Lemma Parse
निगृह्यमाणः निग्रह् pos=va,g=m,c=1,n=s,f=part
pos=i
तदा तदा pos=i
आदिदेवः आदिदेव pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
pos=i
रोषः रोष pos=n,g=m,c=1,n=s
किल किल pos=i
नाम नाम pos=i
योगी योगिन् pos=n,g=m,c=1,n=s
आदाय आदा pos=vi
वेगेन वेग pos=n,g=m,c=3,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
विष्णुः विष्णु pos=n,g=m,c=1,n=s
जिष्णुम् जिष्णु pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
वातः वात pos=n,g=m,c=1,n=s
इव इव pos=i
एक एक pos=n,comp=y
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s