Original

रथादवप्लुत्य ततस्त्वरावान्पार्थोऽप्यनुद्रुत्य यदुप्रवीरम् ।जग्राह पीनोत्तमलम्बबाहुं बाह्वोर्हरिं व्यायतपीनबाहुः ॥ ९६ ॥

Segmented

रथाद् अवप्लुत्य ततस् त्वरावान् पार्थो अपि अनुद्रुत्य यदु-प्रवीरम् जग्राह पीन-उत्तम-लम्ब-बाहुम् बाह्वोः हरिम् व्यायत-पीन-बाहुः

Analysis

Word Lemma Parse
रथाद् रथ pos=n,g=m,c=5,n=s
अवप्लुत्य अवप्लु pos=vi
ततस् ततस् pos=i
त्वरावान् त्वरावत् pos=a,g=m,c=1,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
अपि अपि pos=i
अनुद्रुत्य अनुद्रु pos=vi
यदु यदु pos=n,comp=y
प्रवीरम् प्रवीर pos=n,g=m,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
पीन पीन pos=a,comp=y
उत्तम उत्तम pos=a,comp=y
लम्ब लम्ब pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
बाह्वोः बाहु pos=n,g=m,c=7,n=d
हरिम् हरि pos=n,g=m,c=2,n=s
व्यायत व्यायम् pos=va,comp=y,f=part
पीन पीन pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s