Original

त्वया हतस्येह ममाद्य कृष्ण श्रेयः परस्मिन्निह चैव लोके ।संभावितोऽस्म्यन्धकवृष्णिनाथ लोकैस्त्रिभिर्वीर तवाभियानात् ॥ ९५ ॥

Segmented

त्वया हतस्य इह मे अद्य कृष्ण श्रेयः परस्मिन्न् इह च एव लोके संभावितो अस्मि अन्धक-वृष्णि-नाथ लोकैः त्रिभिः वीर ते अभियानात्

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
हतस्य हन् pos=va,g=m,c=6,n=s,f=part
इह इह pos=i
मे मद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
परस्मिन्न् पर pos=n,g=m,c=7,n=s
इह इह pos=i
pos=i
एव एव pos=i
लोके लोक pos=n,g=m,c=7,n=s
संभावितो सम्भावय् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
अन्धक अन्धक pos=n,comp=y
वृष्णि वृष्णि pos=n,comp=y
नाथ नाथ pos=n,g=m,c=8,n=s
लोकैः लोक pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
वीर वीर pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
अभियानात् अभियान pos=n,g=n,c=5,n=s