Original

तमापतन्तं प्रगृहीतचक्रं समीक्ष्य देवं द्विपदां वरिष्ठम् ।असंभ्रमात्कार्मुकबाणपाणी रथे स्थितः शांतनवोऽभ्युवाच ॥ ९३ ॥

Segmented

तम् आपतन्तम् प्रगृहीत-चक्रम् समीक्ष्य देवम् द्विपदाम् वरिष्ठम् असंभ्रमात् कार्मुक-बाण-पाणिः रथे स्थितः शांतनवो ऽभ्युवाच

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
चक्रम् चक्र pos=n,g=m,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
देवम् देव pos=n,g=m,c=2,n=s
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
वरिष्ठम् वरिष्ठ pos=a,g=m,c=2,n=s
असंभ्रमात् असम्भ्रम pos=n,g=m,c=5,n=s
कार्मुक कार्मुक pos=n,comp=y
बाण बाण pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
रथे रथ pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
शांतनवो शांतनव pos=n,g=m,c=1,n=s
ऽभ्युवाच अभिवच् pos=v,p=3,n=s,l=lit