Original

तमात्तचक्रं प्रणदन्तमुच्चैः क्रुद्धं महेन्द्रावरजं समीक्ष्य ।सर्वाणि भूतानि भृशं विनेदुः क्षयं कुरूणामिति चिन्तयित्वा ॥ ९१ ॥

Segmented

तम् आत्त-चक्रम् प्रणदन्तम् उच्चैः क्रुद्धम् महा-इन्द्र-अवरजम् समीक्ष्य सर्वाणि भूतानि भृशम् विनेदुः क्षयम् कुरूणाम् इति चिन्तयित्वा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आत्त आदा pos=va,comp=y,f=part
चक्रम् चक्र pos=n,g=m,c=2,n=s
प्रणदन्तम् प्रणद् pos=va,g=m,c=2,n=s,f=part
उच्चैः उच्चैस् pos=i
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
अवरजम् अवरज pos=n,g=m,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
सर्वाणि सर्व pos=n,g=n,c=1,n=p
भूतानि भूत pos=n,g=n,c=1,n=p
भृशम् भृशम् pos=i
विनेदुः विनद् pos=v,p=3,n=p,l=lit
क्षयम् क्षय pos=n,g=m,c=2,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
इति इति pos=i
चिन्तयित्वा चिन्तय् pos=vi