Original

सुदर्शनं चास्य रराज शौरेस्तच्चक्रपद्मं सुभुजोरुनालम् ।यथादिपद्मं तरुणार्कवर्णं रराज नारायणनाभिजातम् ॥ ८९ ॥

Segmented

सुदर्शनम् च अस्य रराज शौरेस् तत् चक्र-पद्मम् सु भुज-ऊरू-नालम् यथा आदि-पद्मम् तरुण-अर्क-वर्णम् रराज नारायण-नाभि-जातम्

Analysis

Word Lemma Parse
सुदर्शनम् सुदर्शन pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
रराज राज् pos=v,p=3,n=s,l=lit
शौरेस् शौरि pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
चक्र चक्र pos=n,comp=y
पद्मम् पद्म pos=n,g=n,c=1,n=s
सु सु pos=i
भुज भुज pos=n,comp=y
ऊरू ऊरु pos=n,comp=y
नालम् नाल pos=n,g=n,c=1,n=s
यथा यथा pos=i
आदि आदि pos=n,comp=y
पद्मम् पद्म pos=n,g=n,c=1,n=s
तरुण तरुण pos=a,comp=y
अर्क अर्क pos=n,comp=y
वर्णम् वर्ण pos=n,g=n,c=1,n=s
रराज राज् pos=v,p=3,n=s,l=lit
नारायण नारायण pos=n,comp=y
नाभि नाभि pos=n,comp=y
जातम् जन् pos=va,g=n,c=1,n=s,f=part