Original

सोऽभ्यद्रवद्भीष्ममनीकमध्ये क्रुद्धो महेन्द्रावरजः प्रमाथी ।व्यालम्बिपीतान्तपटश्चकाशे घनो यथा खेऽचिरभापिनद्धः ॥ ८८ ॥

Segmented

सो ऽभ्यद्रवद् भीष्मम् अनीक-मध्ये क्रुद्धो महा-इन्द्र-अवरजः प्रमाथी व्यालम्बि-पीत-अन्त-पटः चकाशे घनो यथा खे अचिर-भा-पिनद्धः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
अनीक अनीक pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
अवरजः अवरज pos=n,g=m,c=1,n=s
प्रमाथी प्रमाथिन् pos=a,g=m,c=1,n=s
व्यालम्बि व्यालम्बिन् pos=a,comp=y
पीत पीत pos=a,comp=y
अन्त अन्त pos=n,comp=y
पटः पट pos=n,g=m,c=1,n=s
चकाशे काश् pos=v,p=3,n=s,l=lit
घनो घन pos=n,g=m,c=1,n=s
यथा यथा pos=i
खे pos=n,g=n,c=7,n=s
अचिर अचिर pos=a,comp=y
भा भा pos=n,comp=y
पिनद्धः पिनह् pos=va,g=m,c=1,n=s,f=part