Original

संकम्पयन्गां चरणैर्महात्मा वेगेन कृष्णः प्रससार भीष्मम् ।मदान्धमाजौ समुदीर्णदर्पः सिंहो जिघांसन्निव वारणेन्द्रम् ॥ ८७ ॥

Segmented

संकम्पयन् गाम् चरणैः महात्मा वेगेन कृष्णः प्रससार भीष्मम् मद-अन्धम् आजौ समुदीः-दर्पः सिंहो जिघांसन्न् इव वारण-इन्द्रम्

Analysis

Word Lemma Parse
संकम्पयन् संकम्पय् pos=va,g=m,c=1,n=s,f=part
गाम् गो pos=n,g=,c=2,n=s
चरणैः चरण pos=n,g=m,c=3,n=p
महात्मा महात्मन् pos=a,g=m,c=1,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
प्रससार प्रसृ pos=v,p=3,n=s,l=lit
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
मद मद pos=n,comp=y
अन्धम् अन्ध pos=a,g=m,c=2,n=s
आजौ आजि pos=n,g=m,c=7,n=s
समुदीः समुदीर् pos=va,comp=y,f=part
दर्पः दर्प pos=n,g=m,c=1,n=s
सिंहो सिंह pos=n,g=m,c=1,n=s
जिघांसन्न् जिघांस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
वारण वारण pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s