Original

ततः सुनाभं वसुदेवपुत्रः सूर्यप्रभं वज्रसमप्रभावम् ।क्षुरान्तमुद्यम्य भुजेन चक्रं रथादवप्लुत्य विसृज्य वाहान् ॥ ८६ ॥

Segmented

ततः सुनाभम् वसुदेव-पुत्रः सूर्य-प्रभम् वज्र-सम-प्रभावम् क्षुर-अन्तम् उद्यम्य भुजेन चक्रम् रथाद् अवप्लुत्य विसृज्य वाहान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुनाभम् सुनाभ pos=n,g=n,c=2,n=s
वसुदेव वसुदेव pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सूर्य सूर्य pos=n,comp=y
प्रभम् प्रभा pos=n,g=n,c=2,n=s
वज्र वज्र pos=n,comp=y
सम सम pos=n,comp=y
प्रभावम् प्रभाव pos=n,g=n,c=2,n=s
क्षुर क्षुर pos=n,comp=y
अन्तम् अन्त pos=n,g=n,c=2,n=s
उद्यम्य उद्यम् pos=vi
भुजेन भुज pos=n,g=m,c=3,n=s
चक्रम् चक्र pos=n,g=n,c=2,n=s
रथाद् रथ pos=n,g=m,c=5,n=s
अवप्लुत्य अवप्लु pos=vi
विसृज्य विसृज् pos=vi
वाहान् वाह pos=n,g=m,c=2,n=p