Original

निहत्य सर्वान्धृतराष्ट्रपुत्रांस्तत्पक्षिणो ये च नरेन्द्रमुख्याः ।राज्येन राजानमजातशत्रुं संपादयिष्याम्यहमद्य हृष्टः ॥ ८५ ॥

Segmented

निहत्य सर्वान् धृतराष्ट्र-पुत्रान् तद्-पक्षिणः ये च नरेन्द्र-मुख्याः राज्येन राजानम् अजात-शत्रुम् संपादयिष्यामि अहम् अद्य हृष्टः

Analysis

Word Lemma Parse
निहत्य निहन् pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
तद् तद् pos=n,comp=y
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
नरेन्द्र नरेन्द्र pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
राज्येन राज्य pos=n,g=n,c=3,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
अजात अजात pos=a,comp=y
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
संपादयिष्यामि सम्पादय् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part