Original

निहत्य भीष्मं सगणं तथाजौ द्रोणं च शैनेय रथप्रवीरम् ।प्रीतिं करिष्यामि धनंजयस्य राज्ञश्च भीमस्य तथाश्विनोश्च ॥ ८४ ॥

Segmented

निहत्य भीष्मम् स गणम् तथा आजौ द्रोणम् च शैनेय रथ-प्रवीरम् प्रीतिम् करिष्यामि धनंजयस्य राज्ञः च भीमस्य तथा अश्विनोः च

Analysis

Word Lemma Parse
निहत्य निहन् pos=vi
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
pos=i
गणम् गण pos=n,g=m,c=2,n=s
तथा तथा pos=i
आजौ आजि pos=n,g=m,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
pos=i
शैनेय शैनेय pos=n,g=m,c=8,n=s
रथ रथ pos=n,comp=y
प्रवीरम् प्रवीर pos=n,g=m,c=2,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
धनंजयस्य धनंजय pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
भीमस्य भीम pos=n,g=m,c=6,n=s
तथा तथा pos=i
अश्विनोः अश्विन् pos=n,g=m,c=6,n=d
pos=i