Original

ये यान्ति यान्त्वेव शिनिप्रवीर येऽपि स्थिताः सात्वत तेऽपि यान्तु ।भीष्मं रथात्पश्य निपात्यमानं द्रोणं च संख्ये सगणं मयाद्य ॥ ८२ ॥

Segmented

ये यान्ति यान्तु एव शिनिप्रवीर ये ऽपि स्थिताः सात्वत ते ऽपि यान्तु भीष्मम् रथात् पश्य निपात्यमानम् द्रोणम् च संख्ये स गणम् मया अद्य

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
यान्तु या pos=v,p=3,n=p,l=lot
एव एव pos=i
शिनिप्रवीर शिनिप्रवीर pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
सात्वत सात्वत pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
यान्तु या pos=v,p=3,n=p,l=lot
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
रथात् रथ pos=n,g=m,c=5,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
निपात्यमानम् निपातय् pos=va,g=m,c=2,n=s,f=part
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
pos=i
गणम् गण pos=n,g=m,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
अद्य अद्य pos=i