Original

अमृष्यमाणः स ततो महात्मा यशस्विनं सर्वदशार्हभर्ता ।उवाच शैनेयमभिप्रशंसन्दृष्ट्वा कुरूनापततः समन्तात् ॥ ८१ ॥

Segmented

अमृष्यमाणः स ततो महात्मा यशस्विनम् सर्व-दशार्ह-भर्ता उवाच शैनेयम् अभिप्रशंसन् दृष्ट्वा कुरून् आपततः समन्तात्

Analysis

Word Lemma Parse
अमृष्यमाणः अमृष्यमाण pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
दशार्ह दशार्ह pos=n,comp=y
भर्ता भर्तृ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
अभिप्रशंसन् अभिप्रशंस् pos=va,g=m,c=1,n=s,f=part
दृष्ट्वा दृश् pos=vi
कुरून् कुरु pos=n,g=m,c=2,n=p
आपततः आपत् pos=va,g=m,c=2,n=p,f=part
समन्तात् समन्तात् pos=i