Original

तान्वासवानन्तरजो निशम्य नरेन्द्रमुख्यान्द्रवतः समन्तात् ।पार्थस्य दृष्ट्वा मृदुयुद्धतां च भीष्मं च संख्ये समुदीर्यमाणम् ॥ ८० ॥

Segmented

तान् वासवान् अन्तर-जः निशम्य नर-इन्द्र-मुख्यान् द्रवतः समन्तात् पार्थस्य दृष्ट्वा मृदु-युद्ध-ताम् च भीष्मम् च संख्ये समुदीर्यमाणम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
वासवान् वासव pos=n,g=m,c=2,n=p
अन्तर अन्तर pos=n,comp=y
जः pos=a,g=m,c=1,n=s
निशम्य निशामय् pos=vi
नर नर pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
मुख्यान् मुख्य pos=a,g=m,c=2,n=p
द्रवतः द्रु pos=va,g=m,c=2,n=p,f=part
समन्तात् समन्तात् pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
दृष्ट्वा दृश् pos=vi
मृदु मृदु pos=a,comp=y
युद्ध युद्ध pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
समुदीर्यमाणम् समुदीर् pos=va,g=m,c=2,n=s,f=part