Original

क्व क्षत्रिया यास्यथ नैष धर्मः सतां पुरस्तात्कथितः पुराणैः ।मा स्वां प्रतिज्ञां जहत प्रवीराः स्वं वीरधर्मं परिपालयध्वम् ॥ ७९ ॥

Segmented

क्व क्षत्रिया यास्यथ न एष धर्मः सताम् पुरस्तात् कथितः पुराणैः मा स्वाम् प्रतिज्ञाम् जहत प्रवीराः स्वम् वीर-धर्मम् परिपालयध्वम्

Analysis

Word Lemma Parse
क्व क्व pos=i
क्षत्रिया क्षत्रिय pos=n,g=m,c=8,n=p
यास्यथ या pos=v,p=2,n=p,l=lrt
pos=i
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p
पुरस्तात् पुरस्तात् pos=i
कथितः कथय् pos=va,g=m,c=1,n=s,f=part
पुराणैः पुराण pos=a,g=m,c=3,n=p
मा मा pos=i
स्वाम् स्व pos=a,g=f,c=2,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
जहत हा pos=v,p=2,n=p,l=lot
प्रवीराः प्रवीर pos=n,g=m,c=8,n=p
स्वम् स्व pos=a,g=m,c=2,n=s
वीर वीर pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
परिपालयध्वम् परिपालय् pos=v,p=2,n=p,l=lot