Original

विशीर्णनागाश्वरथध्वजौघं भीष्मेण वित्रासितसर्वयोधम् ।युधिष्ठिरानीकमभिद्रवन्तं प्रोवाच संदृश्य शिनिप्रवीरः ॥ ७८ ॥

Segmented

विशीर्ण-नाग-अश्व-रथ-ध्वज-ओघम् भीष्मेण वित्रासय्-सर्व-योधम् युधिष्ठिर-अनीकम् अभिद्रवन्तम् प्रोवाच संदृश्य शिनिप्रवीरः

Analysis

Word Lemma Parse
विशीर्ण विशृ pos=va,comp=y,f=part
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
ओघम् ओघ pos=n,g=m,c=2,n=s
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
वित्रासय् वित्रासय् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
योधम् योध pos=n,g=m,c=2,n=s
युधिष्ठिर युधिष्ठिर pos=n,comp=y
अनीकम् अनीक pos=n,g=m,c=2,n=s
अभिद्रवन्तम् अभिद्रु pos=va,g=m,c=2,n=s,f=part
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
संदृश्य संदृश् pos=vi
शिनिप्रवीरः शिनिप्रवीर pos=n,g=m,c=1,n=s