Original

स तान्यनीकानि महाधनुष्माञ्शिनिप्रवीरः सहसाभिपत्य ।चकार साहाय्यमथार्जुनस्य विष्णुर्यथा वृत्रनिषूदनस्य ॥ ७७ ॥

Segmented

स तानि अनीकानि महा-धनुष्मत् शिनिप्रवीरः सहसा अभिपत्य चकार साहाय्यम् अथ अर्जुनस्य विष्णुः यथा वृत्र-निषूदनस्य

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तानि तद् pos=n,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
महा महत् pos=a,comp=y
धनुष्मत् धनुष्मत् pos=a,g=m,c=1,n=s
शिनिप्रवीरः शिनिप्रवीर pos=n,g=m,c=1,n=s
सहसा सहसा pos=i
अभिपत्य अभिपत् pos=vi
चकार कृ pos=v,p=3,n=s,l=lit
साहाय्यम् साहाय्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
यथा यथा pos=i
वृत्र वृत्र pos=n,comp=y
निषूदनस्य निषूदन pos=n,g=m,c=6,n=s